B 332-16 Pañcapakṣī
Manuscript culture infobox
Filmed in: B 332/16
Title: Pañcapakṣī
Dimensions: 24.8 x 13 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5817
Remarks:
Reel No. B 332/16
Inventory No. 43030
Title Paṃcapakṣī
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.5 x 12.5 cm
Binding Hole
Folios 7
Lines per Folio 9–10
Foliation figures in the upper left-hand and lower right-hand margin on the veso under the marginal title ca.kṣī. and rāma
Place of Deposit NAK
Accession No. 5/5817
Manuscript Features
Excerpts
Beginning
|| oṃ namaḥ || śrīgaṇeśāṃbikāya (!) namaḥ ||
atha paṃcapakṣī prārabhyateḥ (!) ||
abhigamya mahādevaṃ sarvaśāstra(2)viśāradaṃ ||
bhaviṣyadarthavodhāya maṃcapakṣī (!) prakāśyate || 1 ||
anena śāstraśāreṇa loke kālatrayaṃ (3) prati ||
balābalāni dṛśyaṃte sarvakāryeṣu niścitaṃ || 2 ||
āgataṃ pṛchakaṃ (!) dṛṣṭvā daivajñaḥ sāvadhānataḥ |
ya(4)d yat karoti karmāṇi tat sarvaṃ tu vicārayet || 3 ||
ūrddhvadṛṣṭyā bhavejjīvas tvadho dṛṣṭyā tu mūlakaṃ |
samadṛṣṭyā (5) bhaved dhātur iti ciṃtāprabhedataḥ || 4 || (fol. 1v1–5)
End
aikāṃkena (!) bhavet putro yugmāṃkena ca kanyakā (4) (!) ||
śūnyaṃ grabhavināśāya varohamiharovṛvīt (!) || 95 ||
ityevaṃ paṃcapakṣīṇāṃ lābhālābhaṃ śubhāśu(5)bhaṃ
yena vijñānamātreṇa trikālajño bhavennaraḥ || 96 ||
graṃthās tāvad virājaṃte yāvannodeti bhā(6)svatī
paṃcapakṣis tudite tu ganaṃgraṃthā (!) na ca bhāsvatī || 97 ||(fol. 7v3–6)
Colophon
iti paṃcapakṣīpraśna (!) saṃpūrṇaṃ (!) || iti ī(7)ṣṭadeva sāhāyaḥ (!) || a ā i ī u ū…2 3 4 5 6 7… iti svarabodhaṃ (!) (fol. 7r6–7)
Microfilm Details
Reel No. B 332/16
Date of Filming 31-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 28-09-2005