B 332-16 Pañcapakṣī

Manuscript culture infobox

Filmed in: B 332/16
Title: Pañcapakṣī
Dimensions: 24.8 x 13 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5817
Remarks:

Reel No. B 332/16

Inventory No. 43030

Title Paṃcapakṣī

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 12.5 cm

Binding Hole

Folios 7

Lines per Folio 9–10

Foliation figures in the upper left-hand and lower right-hand margin on the veso under the marginal title ca.kṣī. and rāma

Place of Deposit NAK

Accession No. 5/5817

Manuscript Features

Excerpts

Beginning

|| oṃ namaḥ || śrīgaṇeśāṃbikāya (!) namaḥ ||

atha paṃcapakṣī prārabhyateḥ (!) ||

abhigamya mahādevaṃ sarvaśāstra(2)viśāradaṃ ||
bhaviṣyadarthavodhāya maṃcapakṣī (!) prakāśyate || 1 ||

anena śāstraśāreṇa loke kālatrayaṃ (3) prati ||
balābalāni dṛśyaṃte sarvakāryeṣu niścitaṃ || 2 ||

āgataṃ pṛchakaṃ (!) dṛṣṭvā daivajñaḥ sāvadhānataḥ |
ya(4)d yat karoti karmāṇi tat sarvaṃ tu vicārayet || 3 ||

ūrddhvadṛṣṭyā bhavejjīvas tvadho dṛṣṭyā tu mūlakaṃ |
samadṛṣṭyā (5) bhaved dhātur iti ciṃtāprabhedataḥ || 4 || (fol. 1v1–5)

End

aikāṃkena (!) bhavet putro yugmāṃkena ca kanyakā (4) (!) ||
śūnyaṃ grabhavināśāya varohamiharovṛvīt (!) || 95 ||

ityevaṃ paṃcapakṣīṇāṃ lābhālābhaṃ śubhāśu(5)bhaṃ
yena vijñānamātreṇa trikālajño bhavennaraḥ || 96 ||

graṃthās tāvad virājaṃte yāvannodeti bhā(6)svatī
paṃcapakṣis tudite tu ganaṃgraṃthā (!) na ca bhāsvatī || 97 ||(fol. 7v3–6)

Colophon

iti paṃcapakṣīpraśna (!) saṃpūrṇaṃ (!) || iti ī(7)ṣṭadeva sāhāyaḥ (!) || a ā i ī u ū…2 3 4 5 6 7… iti svarabodhaṃ (!) (fol. 7r6–7)

Microfilm Details

Reel No. B 332/16

Date of Filming 31-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 28-09-2005